प्रियन्तां खलु गाणपत्यपथगाः श्रीमोरयायोगिनो । यैर्भ्रष्टं जगतीतलं विमलतां कीर्त्या हि नीतं पुरा ।
तेऽद्य श्रीपवनातटे सुविमले कुर्वन्ति वासं चिरम्‌ । रक्षन्त्वेव सदा सुमार्गजुषतस्तान्‌ मोरयान्‌ प्रार्थये ॥

प्रियन्तां खलु गाणपत्यपथगाः श्रीमोरयायोगिनो ।
यैर्भ्रष्टं जगतीतलं विमलतां कीर्त्या हि नीतं पुरा ।
तेऽद्य श्रीपवनातटे सुविमले कुर्वन्ति वासं चिरम्‌ ।
रक्षन्त्वेव सदा सुमार्गजुषतस्तान्‌ मोरयान्‌ प्रार्थये ॥

chinchwad-home-banner-after-img

Śrīman Mahasadhu Śrī Moraya Gosavi Maharaj

Chinchwad has achieved prominence of Aṣṭavināyaka due to the penance of Śrīman Mahasadhu Śrī Moraya Gosavi Maharaj. The Darśana of all the Shrines present in this temple bestows the Puṇya (religious merit) of Aṣṭavināyakaa Darśana at one place. Among the Gaṇeśa Pīṭhas (Seat or Shrine of a deity considered as most sacred) of Maharashtra Morgaon, Rajur and Padmalay considered as complete Gaṇeśa Pīṭhas whereas Chinchwad is partial Gaṇeśa Pīṭha of Gāṇapatya cult.

chinchwad-leave-img-divider
chinchwad-home-bottom-gatha-img

Padancha Gatha

भवश्रम हरला हो । मोरया देखिला हो ।।

मराठी english